Monday, November 21, 2016

Vatapatra with Tamarind leaves kootu

source

वटच्छदान् पचेदाम्ले दलैश्चिञ्चासमुद्भवैः । पूर्वं वै भेदनं पाकं सम्भारस्य च मेलनम् ॥ ४७६ ॥
कृत्वा च पूर्ववत् तत्र वासनादींस्तदाचरेत् । एतद् वटच्छदं पथ्यं व्रणजित् सर्वदोषजित् ॥ ४७७ ॥
कफपितहरं पथ्यं दीपनं भवेत् ॥ ४७९ ॥
P. 73 of Pākdarpaṇa of Nala by Dr. Madhulika


Ingredients:

  • Banyan leaves
  • Tamarind leaves
  • Spices
  • Ghee
  • Camphor, aromatic spices
Preparation of Vatapatra puli ilai kootu

Banyan leaves should be finely chopped and mixed with spices
The leaves of Banyan tree should be cooked in sour juice of tamarind leaves
There after it should be sauted in ghee and made fragrant with camphor etc

This heals wounds and subsides all doshas
It alleviates kapha and pitta, it is palatable, appetizer and digestive



वटच्छदान् पचेदाम्ले दलैश्चिञ्चासमुद्भवैः । पूर्वं वै भेदनं पाकं सम्भारस्य च मेलनम् ॥ ४७६ ॥
वटच्छदान् - Banyan leaves वट + छदान
पचेदाम्ले - पचेत् वि.लि. ??
दलै च चिञ्चा and with tamarind leaves
समुद्भवैः ??

पूर्वं earlier
वै an expletive article, particle of emphasis and stress, placed after a word to lay stress on it
भेदनं cut
पाकं cook
सम्भारस्य 6v of preparation??
च मेलनम् and mix

कृत्वा च पूर्ववत् तत्र वासनादींस्तदाचरेत् । एतद् वटच्छदं पथ्यं व्रणजित् सर्वदोषजित् ॥ ४७७ ॥
कृत्वा having done
पूर्ववत् as before
तत्र  in that
वासनादींस्तदाचरेत् (वासन + आदि+ तत् + आचरेत्) aromatic substances + etc + that + put

एतद् this 
वटच्छदं Banyan leaves
पथ्यं fit, wholesome, salubrious
व्रणजित् cures wounds, ulcer, tumour, abscess
सर्वदोषजित् alleviates all doshas

कफपितहरं पथ्यं दीपनं भवेत् ॥ ४७९ ॥
alleviates kapha, pitta, wholesome, appetizing/digestive 



No comments: