Tuesday, November 22, 2016

Kattralai kootu

Source

Ingredients:

  • Tender leaves of aloe vera
  • Palm leaves
  • Salt
  • Ghee
  • Spices
  • Camphor
  • Pugapatta
Preparation of Kumari/aloevera kootu and properties
  • The tender leaves of aloe vera should be cleaned and peeled with knife
  • It should be cooked with palm leaves to remove bitterness
  • After filtering its juice, it should be mixed with salt and fried in ghee till it becomes saffron coloured
  • It should be made like gourd and spices should be added to it
  • It should be made fragrant with camphor and tied with pugapatta and served for meals
  • This preparation is tonic, relishing
  • It is strengthening, promotes and enhances tissues

ततः कुमारीमादाय सुकुमारदलैर्युताम् । शोधयित्वा तु कल्किन्या शोधयेच्चतुरस्रकम् ॥ ४५७ ॥
मुमुक्षुस्तद्गतं तिक्तं प्रवण्यां तानि निःक्षिपेत् । पुन्स्तानि पचेत्सम्यगार्द्रतालदलैः समम् ॥ ४५८ ॥
विश्राव्य तद्रसं तानि लवणे तानि योजयेत् । कुङ्कुमच्छविपर्यन्तं सर्पिषा तानि भर्जयेत् ॥ ४५९ ॥
एर्वारूपिण्डवत्कृत्वा सर्वसम्भारमेलनम् । शकलानि पुनस्तानि घनसारेण वासयेत् ॥ ४६० ॥
बद्ध्वा क्रमुकपट्टेन पुनस्तानि प्रदापयेत् । एतद्रसायनं रुच्यं बल्यं धातुविवर्धनम् ॥ ४६१ ॥

P.70 of Pākdarpaṇa of Nala by Dr. Madhulika


No comments: