Saturday, November 19, 2016

विशिष्टखलनिर्माणविधिर्गुणाश्च | Special Khala preparation for vAta and SleShaM

विशिष्टखलनिर्माणविधिर्गुणाश्च

मरिचं लशुनं चैव निर्गुण्डी वैजयन्तिका । कर्णमालाग्निकाचूतजीरकाहिंगु सैन्धवात् ॥ १५१ ॥
पेषयित्वा यथामात्रमेतान् तक्रेण लोडयेत् । आलोडितं पुनः कल्कं जालिन्या च विशोधयेत् ॥ १६० ॥
प्रवणीभाण्डमारोप्य चुल्यां तं च प्रदापयेत् । निक्षिप्य गोघृतं  तत्र नयेत्तस्मिन् प्रमाणवित् ॥ १६१ ॥
लशुनाजाजीसिद्धार्थं हिंगुपर्पट्मेथिकान् । भर्जयित्वा क्षिपेत्तत्र खलं तक्रविमिश्रितम् ॥ १६२ ॥
तन्मुखञ्च विधानेन संछाद्य पिचेद्बुधः । यादृशं खलमादाय प्रदद्याद् बोधने दिने ॥ १६३ ॥
खलोSयं साधितः सम्यक् वातश्लेष्मविनाशकः । उष्णं वीर्यकरं सम्यक् दीपनाग्निकरं शुभम् ॥ १६४ ॥

Source P. 32 of Pākdarpaṇa of Nala by Dr. Madhulika

Ingredients

  • तक्र | Buttermilk
  • मरिचं | Pepper
  • लशुनं | Garlic
  • निर्गुण्डी | Vitex negundo |  நொச்சி
  • वैजयन्तिका |  Clerodendrum phlomides | தழுதாலை
  • कर्णमाला | Neel kamal ??
  • अग्निका | Chitraka | plumbago zeylanica
  • चूत | Mango
  • जीरका | cumin seeds
  • हिंगु | asafoetida
  • सैन्धवा | Sendha namak | indhuppu
  • गोघृतं | Cow ghee
  • अजाजी | अजवायन | Bishop's seed | Trachyspermum Ammi | ஓமம்
  • पर्पट् | prepared with flour of some pulse (Caraka Sut. 27.271)
  • मेथि | fenugreek 
Preparation of Specific Khal and its properties
  • Grind to powder - black pepper (marich), garlic, nirgundi (நொச்சி), arani (தழுதாலை), karnamala (neel kamal), chitraka, mango, cumin seeds, asafoetida, sendha namak and mix it with buttermilk
  • The pulp of the ingredients should be filtered
  • This filtered pulp should be sauted in ghee with garlic, ajwain, mustard seeds, asafoetida, parpata, methi leaves and buttermilk should be mixed.
  • This should be cooked, covered with lid
  • After preparation of this khala, it should be given for drink early in the morning and this alleviates vAta and sleshman.
  • This is hot in potency, gives virility and is good appetizer

Lesser Known Ingredients:
  1. நொச்சி
source medplants

source medplants

2. Agnimandha | vaijayanti | தழுதாலை

source: envis
source: planetayurveda

source: 101herbs

4. कर्णमाला (work in progress)

No comments: