Wednesday, February 15, 2017

Pavakka Poriyal - Method 2

Ingredients:
  • Bitter gourd
  • Sendha namak (Saindhava salt)
  • Jambīrī Lemon juice / rough lemon (Citrus jhambiri)
  • Asafoetida
  • Chaturjāta powder (cinnamon, cardamom, bay leaves, nag kesar)
    • Nag kesar is Mesua ferrea - நாகப்பூ (see picture below)
  • Black pepper
  • Fenugreek seeds
  • Cumin
  • Coriander powder
  • Nutmeg
  • Kayphal or kaitarya (myrica esculenta) marudham pattai
  • For flavouring
    • Camphor
    • Kasture (seriously!!! did he mean Deer musk for bitter gourd?)
    • Kumkuma (Saffron powder)
  • Ghee
  • Poogapatta (the elusive herbal flavouring muslin clothe

Preparation Method:
  • Clean bittergourds inside and outside to eject worms
  • Cut off the front portions of bitter gourd, and cut into small fine pieces
  • Mix them with sendha namak or indhuppu
  • Add juice of jhambiri lemon to it
  • Then cook it on fire with lid covered
  • If not, its bitterness remains
  • Remove it off flame once it is fully cooked
  • Then fry it with fresh ghee
  • To this add,  asafoetida, chathurjAta powder (cinnamon, cardamom, bay leaves and nag kesar), pepper powder
  • Add cumin seeds and fenugreek seeds
  • After that add corriander and kaiphal seeds
  • Then finally add a bit of flavouring substances like camphor and a bit of kasturi
  • Then add a bit water till it gets fully cooked and gets a kumkum red colour
  • After all ingredients are mixed well, remove it off flame
  • Wrap it with new pooga patta, and add hot ghee to this and use it for eating
Benefits
This is beneficial for all, digestive (pathya), gives knowledge and light

Nag kesar
Nag kesar Source: Ayurvedaherb

Rough Lemon is citrus jhambiri not quite narthangai which is citron medica.
jhambiri lemon
Wanted to discover how different citron was from citrus jhambiri and discovered there are 21 principal varieties of lemon. (Source: NBPGR Citrus Genetic Resources in India by SK Malik etal)

Indhuppu or Sendha namak
Now that Nala maharaja has said sendha namak is the best, bought a packet of powdered sendha namak. Thank god, it does not have the sulphurous smell of black salt.

Source: Pākdarpaṇa of Nala by english translation by Dr. Madhulika  P.64 and hindi translation by Hariprasad Tripati P.64


कानिचित्कारवल्यास्तु फलानि सुशुभानि च​। 
समादाय पुनस्तानि सूदः पाकविदांवरः ॥ ४०९ ॥
शोधितं कृमिभिः सम्यग्बहिरन्तः स्थितं पुनः । 
छित्वा च विसृजेत्तेषामग्राणि च ततः पुनः ॥ ४१० ॥
संच्छिद्य च पुनस्तानि शकलानि समं ततः।  
निधाय प्रवणीभाण्डे पुनस्तानि ततः परम्॥ ४११॥
सैन्धवस्य ततश्चूर्णं विकिरेत्तेषु मानतः । 
जम्बीराम्लजलं सिञ्चेत् पुनस्तेषु प्रमाणतः ॥ ४२२॥
पचेच्चुल्यां ततस्तानि भाण्डमारोप्य पाकवित् । 
छादयित्वा पचेत्तानि विधनेन तदाननम् ॥ ४१३॥
पिधानेन विना तेषां पाकश्चेत्तिक्तता भवेत् । 
अतः पिधानं संरक्षेत् यावत्पाकं समन्ततः ॥४१४॥
जले विलीनपाकस्य तानि ज्ञात्वावतारयेत् । 
नवं घृतं समासिच्य सर्पिषा तानि भर्जयेत् ॥ ४१५॥
अन्यस्मिन् प्रवणीभाण्डे भर्जयेद्द्रामठेन तत् । 
चातुर्जातकचूर्णञ्च चूर्णञ्च  मरिचस्य च ॥ ४१६॥
चूर्णं च विकिरेत्तत्र मेथ्याजीरकसम्भवम् । 
कुस्तुम्बुरीं च तत्रैव कैटर्यं च विनिक्षिपेत् ॥ ४१७॥
घनसारादिना सम्यक् कस्तूरीं च विनिक्षिपेत् ।
तथा कुङ्कुमचूर्णं च किञ्चत्किञ्चिद्धिमाम्बु च ॥ ४१८॥ 
एभिः साकं मेलयित्वा सूदस्तान्यवतारयेत् । 
पूगपट्टस्य नेत्रेण बद्धवा तानि नवेन च ॥ ४१९ ॥
निक्षिपेदुष्णसंयुक्ते तानि सर्पिंषि दापयेत् । 
एतच्च कारवल्यायाः फलं भुञ्ज्यात्सुखप्रदम् ॥ ४२० ॥
हितकृत्सर्वजन्तूनां पथ्यं ज्ञानप्रदं लघु ॥ ४२१॥


Meanings
कानिचित्कारवल्यास्तु फलानि सुशुभानि च​। (कानिचित् कारवल्ली अस्तु फलानि सुशुभानि च​)
        कानि - what | कानिचित् some few
        सुशुभानि - excellent
        Take some excellent fruits of bitter gourd

समादाय पुनस्तानि सूदः पाकविदांवरः ॥ ४०९ ॥ (सम​  आदाय पुनः तानि सूदः पाकविदांवरः)
        सम​  आदाय - taking in equal parts
        तानि - those
        पुनः - again
        सूदः पाकविदांवरः - an expert/wise cook

शोधितं कृमिभिः सम्यग्बहिरन्तः स्थितं पुनः ।
        शोधितं - द्वि. प्र. cleaned
        कृमिभिः - तृ. ब​. by/ with worms
        सम्यग्बहिरन्तः (सम्यक्...) exactly, perfectly, inside outside
        स्थितं पुनः - placed again

छित्वा च विसृजेत्तेषामग्राणि च ततः पुनः ॥ ४१० ॥(... विसृजेत् एतेषां अग्राणि...)
        छित्वा gerund. having cut
        च and
        विसृजेत् (विधिलिङ् प्र​. पु.) could remove
        अग्राणि front portions
        एतेषां (ष. वि. ब) genetive. these
        च ततः पुनः - and that further

संच्छिद्य च पुनस्तानि शकलानि समं ततः।
        संच्छिद्य  (passive) - be cut to pieces
        पुनः - further | तानि - them
        शकलानि समं ततः - parts equal that

निधाय प्रवणीभाण्डे पुनस्तानि ततः परम्॥
        निधाय - gerund. having put down/placed
        प्रवणीभाण्डे (स. वि.) - pour/drop in the vessel/cooking pot
        पुनस्तानि - futher them
        ततः परम् - after that

सैन्धवस्य ततश्चूर्णं विकिरेत्तेषु मानतः ।
        सैन्धवस्य ततश्चूर्णं (ष. वि.) - saindhav salt's powder in that
        विकिरेत्तेषु (स. वि.) - pour/sprinkle in that मानतः
to be contd...

2 comments:

Trupti Parmar said...
This comment has been removed by a blog administrator.
master said...

Do you other recipes of nala mahajaraja