Ingredients:
- Bitter gourd
- Sendha namak (Saindhava salt)
- Jambīrī Lemon juice / rough lemon (Citrus jhambiri)
- Asafoetida
- Chaturjāta powder (cinnamon, cardamom, bay leaves, nag kesar)
- Nag kesar is Mesua ferrea - நாகப்பூ (see picture below)
- Black pepper
- Fenugreek seeds
- Cumin
- Coriander powder
- Nutmeg
- Kayphal or kaitarya (myrica esculenta) marudham pattai
- For flavouring
- Camphor
- Kasture (seriously!!! did he mean Deer musk for bitter gourd?)
- Kumkuma (Saffron powder)
- Ghee
- Poogapatta (the elusive herbal flavouring muslin clothe
Preparation Method:
- Clean bittergourds inside and outside to eject worms
- Cut off the front portions of bitter gourd, and cut into small fine pieces
- Mix them with sendha namak or indhuppu
- Add juice of jhambiri lemon to it
- Then cook it on fire with lid covered
- If not, its bitterness remains
- Remove it off flame once it is fully cooked
- Then fry it with fresh ghee
- To this add, asafoetida, chathurjAta powder (cinnamon, cardamom, bay leaves and nag kesar), pepper powder
- Add cumin seeds and fenugreek seeds
- After that add corriander and kaiphal seeds
- Then finally add a bit of flavouring substances like camphor and a bit of kasturi
- Then add a bit water till it gets fully cooked and gets a kumkum red colour
- After all ingredients are mixed well, remove it off flame
- Wrap it with new pooga patta, and add hot ghee to this and use it for eating
Benefits
This is beneficial for all, digestive (pathya), gives knowledge and light
![]() |
Nag kesar |
![]() |
Nag kesar Source: Ayurvedaherb |
Rough Lemon is citrus jhambiri not quite narthangai which is citron medica.
![]() |
jhambiri lemon |
Wanted to discover how different citron was from citrus jhambiri and discovered there are 21 principal varieties of lemon. (Source: NBPGR Citrus Genetic Resources in India by SK Malik etal)
![]() |
Indhuppu or Sendha namak |
Now that Nala maharaja has said sendha namak is the best, bought a packet of powdered sendha namak. Thank god, it does not have the sulphurous smell of black salt.
Source: Pākdarpaṇa of Nala by english translation by Dr. Madhulika P.64 and hindi translation by Hariprasad Tripati P.64
कानिचित्कारवल्यास्तु फलानि सुशुभानि च।
समादाय पुनस्तानि सूदः पाकविदांवरः ॥ ४०९ ॥
शोधितं कृमिभिः सम्यग्बहिरन्तः स्थितं पुनः ।
छित्वा च विसृजेत्तेषामग्राणि च ततः पुनः ॥ ४१० ॥
संच्छिद्य च पुनस्तानि शकलानि समं ततः।
निधाय प्रवणीभाण्डे पुनस्तानि ततः परम्॥ ४११॥
सैन्धवस्य ततश्चूर्णं विकिरेत्तेषु मानतः ।
जम्बीराम्लजलं सिञ्चेत् पुनस्तेषु प्रमाणतः ॥ ४२२॥
पचेच्चुल्यां ततस्तानि भाण्डमारोप्य पाकवित् ।
छादयित्वा पचेत्तानि विधनेन तदाननम् ॥ ४१३॥
पिधानेन विना तेषां पाकश्चेत्तिक्तता भवेत् ।
अतः पिधानं संरक्षेत् यावत्पाकं समन्ततः ॥४१४॥
जले विलीनपाकस्य तानि ज्ञात्वावतारयेत् ।
नवं घृतं समासिच्य सर्पिषा तानि भर्जयेत् ॥ ४१५॥
अन्यस्मिन् प्रवणीभाण्डे भर्जयेद्द्रामठेन तत् ।
चातुर्जातकचूर्णञ्च चूर्णञ्च मरिचस्य च ॥ ४१६॥
चूर्णं च विकिरेत्तत्र मेथ्याजीरकसम्भवम् ।
कुस्तुम्बुरीं च तत्रैव कैटर्यं च विनिक्षिपेत् ॥ ४१७॥
घनसारादिना सम्यक् कस्तूरीं च विनिक्षिपेत् ।
तथा कुङ्कुमचूर्णं च किञ्चत्किञ्चिद्धिमाम्बु च ॥ ४१८॥
एभिः साकं मेलयित्वा सूदस्तान्यवतारयेत् ।
पूगपट्टस्य नेत्रेण बद्धवा तानि नवेन च ॥ ४१९ ॥
निक्षिपेदुष्णसंयुक्ते तानि सर्पिंषि दापयेत् ।
एतच्च कारवल्यायाः फलं भुञ्ज्यात्सुखप्रदम् ॥ ४२० ॥
हितकृत्सर्वजन्तूनां पथ्यं ज्ञानप्रदं लघु ॥ ४२१॥
Meanings
कानिचित्कारवल्यास्तु फलानि सुशुभानि च। (कानिचित् कारवल्ली अस्तु फलानि सुशुभानि च)
कानि - what | कानिचित् some few
सुशुभानि - excellent
Take some excellent fruits of bitter gourd
समादाय पुनस्तानि सूदः पाकविदांवरः ॥ ४०९ ॥ (सम आदाय पुनः तानि सूदः पाकविदांवरः)
सम आदाय - taking in equal parts
तानि - those
पुनः - again
सूदः पाकविदांवरः - an expert/wise cook
तानि - those
पुनः - again
सूदः पाकविदांवरः - an expert/wise cook
शोधितं कृमिभिः सम्यग्बहिरन्तः स्थितं पुनः ।
शोधितं - द्वि. प्र. cleaned
कृमिभिः - तृ. ब. by/ with worms
सम्यग्बहिरन्तः (सम्यक्...) exactly, perfectly, inside outside
स्थितं पुनः - placed again
शोधितं - द्वि. प्र. cleaned
कृमिभिः - तृ. ब. by/ with worms
सम्यग्बहिरन्तः (सम्यक्...) exactly, perfectly, inside outside
स्थितं पुनः - placed again
छित्वा च विसृजेत्तेषामग्राणि च ततः पुनः ॥ ४१० ॥(... विसृजेत् एतेषां अग्राणि...)
छित्वा gerund. having cut
च and
विसृजेत् (विधिलिङ् प्र. पु.) could remove
अग्राणि front portions
एतेषां (ष. वि. ब) genetive. these
च ततः पुनः - and that further
संच्छिद्य च पुनस्तानि शकलानि समं ततः।
संच्छिद्य (passive) - be cut to pieces
पुनः - further | तानि - them
शकलानि समं ततः - parts equal that
निधाय प्रवणीभाण्डे पुनस्तानि ततः परम्॥
निधाय - gerund. having put down/placed
प्रवणीभाण्डे (स. वि.) - pour/drop in the vessel/cooking pot
पुनस्तानि - futher them
ततः परम् - after that
सैन्धवस्य ततश्चूर्णं विकिरेत्तेषु मानतः ।
सैन्धवस्य ततश्चूर्णं (ष. वि.) - saindhav salt's powder in that
विकिरेत्तेषु (स. वि.) - pour/sprinkle in that मानतः
to be contd...
छित्वा gerund. having cut
च and
विसृजेत् (विधिलिङ् प्र. पु.) could remove
अग्राणि front portions
एतेषां (ष. वि. ब) genetive. these
च ततः पुनः - and that further
संच्छिद्य च पुनस्तानि शकलानि समं ततः।
संच्छिद्य (passive) - be cut to pieces
पुनः - further | तानि - them
शकलानि समं ततः - parts equal that
निधाय प्रवणीभाण्डे पुनस्तानि ततः परम्॥
निधाय - gerund. having put down/placed
प्रवणीभाण्डे (स. वि.) - pour/drop in the vessel/cooking pot
पुनस्तानि - futher them
ततः परम् - after that
सैन्धवस्य ततश्चूर्णं विकिरेत्तेषु मानतः ।
सैन्धवस्य ततश्चूर्णं (ष. वि.) - saindhav salt's powder in that
विकिरेत्तेषु (स. वि.) - pour/sprinkle in that मानतः
to be contd...