Ingredients
Preparation of Pakarkai Poriyal
Verse from Pākdarpaṇa of Nala by Dr. Madhulika P. 64-65
कानिचित्कार्वल्ल्यास्तु फलानि पुनराहरेत् । पूर्ववच्छोधयेत्तानि कल्किन्या तीव्रधारयाः ॥ ४२२ ॥
छित्वा त्रिधा चतुर्धा वा पूर्ववत्पाकवित् पचेत् । भर्जयेत्पूर्ववत्तानि रक्षेदन्यत्र बुद्धिमान् ॥ ४२३ ॥
तण्डुलस्योदकं किञ्चित् सिञ्चेद्भाण्डे ततः सुधीः ।
कल्कं च मरीचादीनां क्षिप्त्वा तत्र विलोडयेत् ॥ ४२४ ॥
जलं च तादृशं सूदो जालिन्या च विशोसधयेत् । भाण्डे निधाय् प्रपचेत् च्युल्यां तन्मेलनं बुधः ॥ ४२४ ॥
कैटर्यं तत्र निक्षिप्य धान्याकं तुं विनिक्षिपेत् । मेथीजीरकचूर्णं च क्षिप्त्वा क्वाथेऽवतारयेत् ॥ ४२३ ॥
घनसारादिभिः सम्यक् तं क्वाथमधिवासयेत् । भोजनवासरे प्राप्ते भर्जितं च सुरक्षितम् ॥ ४२७ ॥
कारवल्लिफलं तत्र निक्षिप्याथ समाहरेत् । दीपनं पाचनं रुच्यं सर्वामयहरं परम् ॥ ४२८ ॥
कारवल्लिफलमिदं श्लेष्मवातहरं परम् ॥ ४२९ ॥
- Momordica charantia | பாகற்காய் | कारवल्ली | Bitter gourd | करेला
 - Asafoetida
 - Ghee
 - Water of washed rice
 - Kaitarya | kayphal | Myrica esculenta | Box myrtle | marudham or chaviyachi maram
 - Paste of black pepper
 - Nutmeg powder
 - Coriander powder
 - Fenugreek powder
 - Cumin powder
 
Preparation of Pakarkai Poriyal
- Clean pakarkai and cut into 3-4 pieces
 - Cook it properly
 - Fry cooked bitter gourd with asafoetida in ghee and keep it separately
 - Add paste of black pepper to water left after washing rice
 - Keep this water in a vessel on fire
 - Add kaitarya powder and corriander powder
 - Add fenugreek (vendhayam), cumin powder and boil it and filter the decoction
 - When this is properly cooked and thickened, remove from fire
 - During serving, add fried pakarkai in the above processed thick decoction and mix properly
 - It should be made fragrant with aromatic substances (nutmeg etc.)
 
- It is appetizer, digestive, palatable
 - It alleviates all sorts of ailments and helps subside vata - kapha disorders
 
Verse from Pākdarpaṇa of Nala by Dr. Madhulika P. 64-65
कानिचित्कार्वल्ल्यास्तु फलानि पुनराहरेत् । पूर्ववच्छोधयेत्तानि कल्किन्या तीव्रधारयाः ॥ ४२२ ॥
छित्वा त्रिधा चतुर्धा वा पूर्ववत्पाकवित् पचेत् । भर्जयेत्पूर्ववत्तानि रक्षेदन्यत्र बुद्धिमान् ॥ ४२३ ॥
तण्डुलस्योदकं किञ्चित् सिञ्चेद्भाण्डे ततः सुधीः ।
कल्कं च मरीचादीनां क्षिप्त्वा तत्र विलोडयेत् ॥ ४२४ ॥
जलं च तादृशं सूदो जालिन्या च विशोसधयेत् । भाण्डे निधाय् प्रपचेत् च्युल्यां तन्मेलनं बुधः ॥ ४२४ ॥
कैटर्यं तत्र निक्षिप्य धान्याकं तुं विनिक्षिपेत् । मेथीजीरकचूर्णं च क्षिप्त्वा क्वाथेऽवतारयेत् ॥ ४२३ ॥
घनसारादिभिः सम्यक् तं क्वाथमधिवासयेत् । भोजनवासरे प्राप्ते भर्जितं च सुरक्षितम् ॥ ४२७ ॥
कारवल्लिफलं तत्र निक्षिप्याथ समाहरेत् । दीपनं पाचनं रुच्यं सर्वामयहरं परम् ॥ ४२८ ॥
कारवल्लिफलमिदं श्लेष्मवातहरं परम् ॥ ४२९ ॥















